4👑☸ Cattāri Ariya-saccaṃ 四聖諦

4👑☸MN‍MN 42    🔝
 MN 42 – MN 42 Verañjaka: People of Verañja
    MN 42.1 - (rest of sutta same as MN 41)

detailed TOC

 MN 42 – MN 42 Verañjaka: People of Verañja
    MN 42.1 - (rest of sutta same as MN 41)

42 – MN 42 Verañjaka: People of Verañja


(derived from B. Sujato 2018/12)
Evaṃ me sutaṃ—​
So I have heard.
ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tena kho pana samayena verañjakā brāhmaṇagahapatikā sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena.
Now at that time the brahmins and householders of Verañja were residing in Sāvatthī on some business.
Assosuṃ kho verañjakā brāhmaṇagahapatikā:
The brahmins and householders of Verañja heard:
“samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
“It seems the ascetic Gotama—a Sakyan, gone forth from a Sakyan family—is staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato:
He has this good reputation …” …
‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’.
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti.
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

42.1 - (rest of sutta same as MN 41)


“Tividhaṃ kho, gahapatayo, kāyena adhammacārī visamacārī hoti, catubbidhaṃ vācāya adhammacārī visamacārī hoti, tividhaṃ manasā adhammacārī visamacārī hoti.
“Householders, a person of unprincipled and immoral conduct is threefold by way of body, fourfold by way of speech, and threefold by way of mind. …” … (The remainder of this discourse is identical with MN 41.)


☸ Lucid 24.org 🐘🐾‍