ānandasuttaṃ n (AN 3.32)      | 
    AN 3.32 Ānanda | 
♦ 32. atha kho āyasmā ānando yena bhagavā tenupasaṅkami;      | 
    Then the Venerable Ānanda approached the Blessed One, | 
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.      | 
    paid homage to him, sat down to one side, | 
ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca —      | 
    and said to him: | 
♦ “siyā nu kho, bhante, bhikkhuno tathārūpo samādhi-paṭilābho      | 
    “Bhante, could a bhikkhu obtain such a state of concentration that | 
1. yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu,      | 
    (1) he would have no I-making, mine-making, and underlying tendency to conceit in regard to this conscious body; | 
2. bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;      | 
    (2) he would have no I-making, mine-making, and underlying tendency to conceit in regard to all external objects; and | 
3. yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyā”ti?      | 
    (3) he would enter and dwell in that liberation of mind, liberation by wisdom, through which there is no more I-making, mine-making, and underlying tendency to conceit for one who enters and dwells in it?” | 
“siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyā”ti.      | 
    “He could, Ānanda.” | 
♦ “yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyā”ti?      | 
    “But how, Bhante, could he obtain such a state of concentration?” | 
♦ “idhānanda, bhikkhuno evaṃ hoti —      | 
    “Here, Ānanda, a bhikkhu thinks thus: | 
‘etaṃ santaṃ etaṃ paṇītaṃ      | 
    ‘This is peaceful, this is sublime, | 
yadidaṃ      | 
    that is, | 
sabbasaṅkhārasamatho      | 
    the stilling of all activities, | 
sabbūpadhipaṭinissaggo      | 
    the relinquishing of all acquisitions, | 
taṇhākkhayo      | 
    the destruction of craving, | 
virāgo      | 
    dispassion, | 
nirodho      | 
    cessation, | 
nibbānan’ti.      | 
    nibbāna.’ | 
evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho      | 
    In this way, Ānanda, a bhikkhu could obtain such a state of concentration that | 
yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu; yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyā”ti.      | 
    he would have no I-making, mine-making, and underlying tendency to conceit in regard to this conscious body; he would have no I-making, mine-making, and underlying tendency to conceit in regard to all external objects; and he would enter and dwell in that liberation of mind, liberation by wisdom, through which there is no more I-making, mine-making, and underlying tendency to conceit for one who enters and dwells in it. | 
♦ “idañca pana metaṃ, ānanda,      | 
    And it was with reference to this that | 
sandhāya bhāsitaṃ pārāyane      | 
    I said in the Pārāyana, | 
puṇṇakapañhe —      | 
    in ‘The Questions of Puṇṇaka’: | 
♦ “saṅkhāya lokasmiṃ paroparāni,      | 
    “Having comprehended the highs and lows in the world, | 
♦ yassiñjitaṃ natthi kuhiñci loke.      | 
    he is not perturbed by anything in the world. | 
♦ santo vidhūmo anīgho VAR nirāso,      | 
    Peaceful, fumeless, untroubled, wishless, | 
♦ atāri so jātijaranti brūmī”ti.      | 
    he has, I say, crossed over birth and old age.” | 
dutiyaṃ.      | 
    (end of sutta) |