4👑☸ Cattāri Ariya-saccaṃ 四聖諦

4👑☸SN‍SN 33📇 → SN 33 all suttas    🔝

SN 33 has 1 vaggas, 55 suttas

 SN 33 – SN 33 Vacchagotta Saṃyutta
SN 33..1.. - SN 33 vagga 1 Vacchagotta: With Vacchagotta

detailed TOC

 SN 33 – SN 33 Vacchagotta Saṃyutta
SN 33..1.. - SN 33 vagga 1 Vacchagotta: With Vacchagotta
    SN 33.1 - SN 33.1 Rūpaaññāṇa: Not Knowing Form
    SN 33.2 - SN 33.2 Vedanāaññāṇa: Not Knowing Feeling
    SN 33.3 - SN 33.3 Saññāaññāṇa: Not Knowing Perception
    SN 33.4 - SN 33.4 Saṅkhāraaññāṇa: Not Knowing co-doings
    SN 33.5 - SN 33.5 Viññāṇaaññāṇa: Not Knowing Consciousness
    SN 33.55 - SN 33.55 Viññāṇaappaccakkhakamma: Not Directly Experiencing Consciousness

33 – SN 33 Vacchagotta Saṃyutta

33..1.. - SN 33 vagga 1 Vacchagotta: With Vacchagotta


1. Vacchagottavagga
1. With Vacchagotta

33.1 - SN 33.1 Rūpaaññāṇa: Not Knowing Form


1. Rūpaaññāṇasutta
1. Not Knowing Form
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? That is:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti?
the world is eternal, or not eternal, or finite, or infinite; the soul and the body are the same thing, or they are different things; after death, a Realized One exists, or doesn’t exist, or both exists and doesn’t exist, or neither exists nor doesn’t exist.”
“Rūpe kho, vaccha, aññāṇā, rūpasamudaye aññāṇā, rūpanirodhe aññāṇā, rūpanirodhagāminiyā paṭipadāya aññāṇā;
“Vaccha, it is because of not knowing form, its origin, its cessation, and the practice that leads to its cessation
evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
that these various misconceptions arise in the world.
sassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vāti.
Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
This is the cause, this is the reason.”
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti.

33.2 - SN 33.2 Vedanāaññāṇa: Not Knowing Feeling


2. Vedanāaññāṇasutta
2. Not Knowing Feeling
Sāvatthinidānaṃ.
At Sāvatthī.
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:
“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? That is:
sassato lokoti vā, asassato lokoti vā … pe …
the cosmos is eternal, or not eternal …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti?
after death, a Realized One neither exists nor doesn’t exist.”
“Vedanāya kho, vaccha, aññāṇā, vedanāsamudaye aññāṇā, vedanānirodhe aññāṇā, vedanānirodhagāminiyā paṭipadāya aññāṇā;
“Vaccha, it is because of not knowing feeling, its origin, its cessation, and the practice that leads to its cessation
evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
that these various misconceptions arise in the world.
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vāti.
Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
This is the cause, this is the reason.”
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti.

33.3 - SN 33.3 Saññāaññāṇa: Not Knowing Perception


3. Saññāaññāṇasutta
3. Not Knowing Perception
Sāvatthinidānaṃ.
At Sāvatthī.
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:
“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? …”
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti?
“Saññāya kho, vaccha, aññāṇā, saññāsamudaye aññāṇā, saññānirodhe aññāṇā, saññānirodhagāminiyā paṭipadāya aññāṇā;
“Vaccha, it is because of not knowing perception, its origin, its cessation, and the practice that leads to its cessation …”
evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vāti.
Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti.

33.4 - SN 33.4 Saṅkhāraaññāṇa: Not Knowing co-doings


4. Saṅkhāraaññāṇasutta
4. Not Knowing co-doings
Sāvatthinidānaṃ.
At Sāvatthī.
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:
“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? …”
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti?
“Saṅkhāresu kho, vaccha, aññāṇā, saṅkhārasamudaye aññāṇā, saṅkhāranirodhe aññāṇā, saṅkhāranirodhagāminiyā paṭipadāya aññāṇā;
“Vaccha, it is because of not knowing co-doings, their origin, their cessation, and the practice that leads to their cessation …”
evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vāti.
Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti.

33.5 - SN 33.5 Viññāṇaaññāṇa: Not Knowing Consciousness


5. Viññāṇaaññāṇasutta
5. Not Knowing Consciousness
Sāvatthinidānaṃ.
At Sāvatthī.
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:
“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? …”
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti?
“Viññāṇe kho, vaccha, aññāṇā, viññāṇasamudaye aññāṇā, viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā;
“Vaccha, it is because of not knowing consciousness, its origin, its cessation, and the practice that leads to its cessation …”
evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vāti.
Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti.
6–​10. Rūpaadassanādisuttapañcaka
6–10. Five Discourses on Not Seeing Form, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:
“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? …”
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti?
“Rūpe kho, vaccha, adassanā … pe …
“Vaccha, it is because of not seeing form …
rūpanirodhagāminiyā paṭipadāya adassanā … pe …
vedanāya …
feeling …
saññāya …
perception …
saṅkhāresu kho, vaccha, adassanā … pe …
co-doings …
viññāṇe kho, vaccha, adassanā … pe … viññāṇanirodhagāminiyā paṭipadāya adassanā … pe ….
consciousness, its origin, its cessation, and the practice that leads to its cessation …”
11–​15. Rūpaanabhisamayādisuttapañcaka
11–15. Five Discourses on Not Comprehending Form, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
“Rūpe kho, vaccha, anabhisamayā … pe … rūpanirodhagāminiyā paṭipadāya anabhisamayā … pe ….
“Vaccha, it is because of not comprehending form …
Sāvatthinidānaṃ.
“Vedanāya kho, vaccha, anabhisamayā … pe ….
feeling …
Sāvatthinidānaṃ.
“Saññāya kho, vaccha, anabhisamayā … pe ….
perception …
Sāvatthinidānaṃ.
“Saṅkhāresu kho, vaccha, anabhisamayā … pe ….
co-doings …
Sāvatthinidānaṃ.
“Viññāṇe kho, vaccha, anabhisamayā … pe ….
consciousness …”
16–​20. Rūpaananubodhādisuttapañcaka
16–20. Five Discourses on Not Understanding Form, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca—
ko nu kho, bho gotama, hetu, ko paccayo … pe …
rūpe kho, vaccha, ananubodhā … pe … “rūpanirodhagāminiyā paṭipadāya ananubodhā … pe ….
“Vaccha, it is because of not understanding form …
Sāvatthinidānaṃ.
“Vedanāya kho, vaccha … pe ….
feeling …
Sāvatthinidānaṃ.
“Saññāya kho, vaccha … pe ….
perception …
Sāvatthinidānaṃ.
“Saṅkhāresu kho, vaccha … pe ….
co-doings …
Sāvatthinidānaṃ.
“Viññāṇe kho, vaccha, ananubodhā … pe …
consciousness …”
viññāṇanirodhagāminiyā paṭipadāya ananubodhā … pe …
vīsatimaṃ.
21–​25. Rūpaappaṭivedhādisuttapañcaka
21–25. Five Discourses on Not Penetrating Form, Etc.
Sāvatthinidānaṃ. Ko nu kho, bho gotama, hetu, ko paccayo … pe ….
At Sāvatthī.
“Rūpe kho, vaccha, appaṭivedhā … pe … viññāṇe kho, vaccha, appaṭivedhā … pe ….
“Vaccha, it is because of not comprehending form …”
26–​30. Rūpaasallakkhaṇādisuttapañcaka
26–30. Five Discourses on Not Distinguishing Form, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
“Rūpe kho, vaccha, asallakkhaṇā … pe … viññāṇe kho, vaccha, asallakkhaṇā … pe ….
“Vaccha, it is because of not distinguishing form …”
31–​35. Rūpaanupalakkhaṇādisuttapañcaka
31–35. Five Discourses on Not Detecting Form, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
“Rūpe kho, vaccha, anupalakkhaṇā … pe … viññāṇe kho, vaccha, anupalakkhaṇā … pe ….
“Vaccha, it is because of not detecting form …”
36–​40. Rūpaappaccupalakkhaṇādisuttapañcaka
36–40. Five Discourses on Not Differentiating Form, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
“Rūpe kho, vaccha, appaccupalakkhaṇā … pe … viññāṇe kho, vaccha, appaccupalakkhaṇā … pe ….
“Vaccha, it is because of not differentiating form …”
Cattālīsamaṃ.
41–​45. Rūpaasamapekkhaṇādisuttapañcaka
41–45. Five Discourses on Not Examining Form, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
“Rūpe kho, vaccha, asamapekkhaṇā … pe … viññāṇe kho, vaccha, asamapekkhaṇā … pe ….
“Vaccha, it is because of not examining form …”
Pañcacattālīsamaṃ.
46–​50. Rūpaappaccupekkhaṇādisuttapañcaka
46–50. Five Discourses on Not Scrutinizing Form, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
“Rūpe kho, vaccha, appaccupekkhaṇā … pe … viññāṇe kho, vaccha, appaccupekkhaṇā … pe ….
“Vaccha, it is because of not scrutinizing form …”
51–​54. Rūpaappaccakkhakammādisuttacatukka
51–54. Four Discourses on Not Directly Experiencing Form, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:
When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:
“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? …”
sassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti?
“Rūpe kho, vaccha, appaccakkhakammā, rūpasamudaye appaccakkhakammā, rūpanirodhe appaccakkhakammā, rūpanirodhagāminiyā paṭipadāya appaccakkhakammā … pe ….
“Vaccha, it is because of not directly experiencing form …
Sāvatthinidānaṃ.
“Vedanāya kho, vaccha, appaccakkhakammā … pe … vedanānirodhagāminiyā paṭipadāya appaccakkhakammā … pe ….
feeling …
Sāvatthinidānaṃ.
“Saññāya kho, vaccha, appaccakkhakammā … pe … saññānirodhagāminiyā paṭipadāya appaccakkhakammā … pe ….
perception …
Sāvatthinidānaṃ.
“Saṅkhāresu kho, vaccha, appaccakkhakammā … pe … saṅkhāranirodhagāminiyā paṭipadāya appaccakkhakammā … pe ….
co-doings …”

33.55 - SN 33.55 Viññāṇaappaccakkhakamma: Not Directly Experiencing Consciousness


55. Viññāṇaappaccakkhakammasutta
55. Not Directly Experiencing Consciousness
Sāvatthinidānaṃ.
At Sāvatthī.
“Viññāṇe kho, vaccha, appaccakkhakammā, viññāṇasamudaye appaccakkhakammā, viññāṇanirodhe appaccakkhakammā, viññāṇanirodhagāminiyā paṭipadāya appaccakkhakammā;
“Vaccha, it is because of not directly experiencing consciousness, its origin, its cessation, and the practice that leads to its cessation
evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
that these various misconceptions arise in the world.
sassato lokoti vā, asassato lokoti vā … pe …
neva hoti na na hoti tathāgato paraṃ maraṇāti vāti.
Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
This is the cause, this is the reason.”
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti.
Vacchagottasaṃyuttaṃ samattaṃ.
The Linked Discourses with Vacchagotta are completed.


☸ Lucid 24.org 🐘🐾‍