4👑☸ Cattāri Ariya-saccaṃ 四聖諦

4👑☸SN‍SN 34📇 → SN 34 all suttas    🔝

SN 34 has 1 vaggas, 55 suttas

 SN 34 – SN 34 Samādhi Saṃyutta
SN 34..1.. - SN 34 vagga 1 Jhāna: jhāna

detailed TOC

 SN 34 – SN 34 Samādhi Saṃyutta
SN 34..1.. - SN 34 vagga 1 Jhāna: jhāna
    SN 34.1 - SN 34.1 Samādhi-mūlaka-samāpatti: Entering undistractible-lucidity
    SN 34.2 - SN 34.2 Samādhi-mūlaka-ṭhiti: Remaining in undistractible-lucidity
    SN 34.3 - SN 34.3 Samādhi-mūlaka-vuṭṭhāna: Emerging From undistractible-lucidity
    SN 34.4 - SN 34.4 Samādhi-mūlaka-kallita: Gladdening for undistractible-lucidity
    SN 34.5 - SN 34.5 Samādhi-mūlaka-ārammaṇa: Supports For undistractible-lucidity
    SN 34.6 - SN 34.6 Samādhi-mūlaka-gocara: Meditation Subjects For undistractible-lucidity
    SN 34.7 - SN 34.7 Samādhi-mūlaka-abhinīhāra: Projecting the Mind Purified by undistractible-lucidity
    SN 34.8 - SN 34.8 Samādhi-mūlaka-sakkaccakārī: Carefulness in undistractible-lucidity
    SN 34.9 - SN 34.9 Samādhi-mūlaka-sātaccakārī: Persistence in undistractible-lucidity
    SN 34.10 - SN 34.10 Samādhi-mūlaka-sappāyakārī: Conducive to undistractible-lucidity
    SN 34.11 - SN 34.11 Samāpattimūlakaṭhiti: Entering and Remaining
    SN 34.12 - SN 34.12 Samāpattimūlakavuṭṭhāna: Entering and Emerging
    SN 34.13 - SN 34.13 Samāpattimūlakakallita: Entering and Gladdening
    SN 34.14 - SN 34.14 Samāpattimūlakaārammaṇa: Entering and Supports
    SN 34.15 - SN 34.15 Samāpattimūlakagocara: Entering and Meditation Subjects
    SN 34.16 - SN 34.16 Samāpattimūlakaabhinīhāra: Entering and Projecting
    SN 34.17 - SN 34.17 Samāpattimūlakasakkacca: Entering and Carefulness
    SN 34.18 - SN 34.18 Samāpattimūlakasātacca: Entering and Persistence
    SN 34.19 - SN 34.19 Samāpattimūlakasappāyakārī: Entering and What’s Conducive
    SN 34.55 - SN 34.55 Sātaccamūlakasappāyakārī: Persistence and What’s Conducive

34 – SN 34 Samādhi Saṃyutta


(cst4)
(derived from B. Sujato 2018/12)
Saṃyutta Nikāya 34
Linked Discourses 34

34..1.. - SN 34 vagga 1 Jhāna: jhāna


1. Jhānavagga
1. jhāna

34.1 - SN 34.1 Samādhi-mūlaka-samāpatti: Entering undistractible-lucidity


1. Samādhi-mūlaka-samāpattisutta
1. Entering undistractible-lucidity
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ samāpattikusalo.
One meditator is skilled in undistractible-lucidity but not in entering it.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ samādhikusalo.
One meditator is not skilled in undistractible-lucidity but is skilled in entering it.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ samāpattikusalo.
One meditator is skilled neither in undistractible-lucidity nor in entering it.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ samāpattikusalo ca.
One meditator is skilled both in undistractible-lucidity and in entering it.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ samāpattikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Of these, the meditator skilled in undistractible-lucidity and in entering it is the foremost, best, chief, highest, and finest of the four.
Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;
From a cow comes milk, from milk comes curds, from curds come butter, from butter comes ghee, and from ghee comes cream of ghee. And the cream of ghee is said to be the best of these.
evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ samāpattikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.
In the same way, the meditator skilled in undistractible-lucidity and entering it is the foremost, best, leading, highest, and finest of the four.”

34.2 - SN 34.2 Samādhi-mūlaka-ṭhiti: Remaining in undistractible-lucidity


2. Samādhi-mūlaka-ṭhitisutta
2. Remaining in undistractible-lucidity
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ ṭhitikusalo.
One meditator is skilled in undistractible-lucidity but not in remaining in it.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti, na samādhismiṃ samādhikusalo.
One meditator is skilled in remaining in undistractible-lucidity but is not skilled in undistractible-lucidity.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ ṭhitikusalo.
One meditator is skilled neither in undistractible-lucidity nor in remaining in it.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca.
One meditator is skilled both in undistractible-lucidity and in remaining in it.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ ṭhitikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Of these, the meditator skilled in undistractible-lucidity and in remaining in it is the foremost, best, leading, highest, and finest of the four.
Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;
From a cow comes milk, from milk comes curds, from curds come butter, from butter comes ghee, and from ghee comes cream of ghee. And the cream of ghee is said to be the best of these.
evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ ṭhitikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.
In the same way, the meditator skilled in undistractible-lucidity and remaining in it is the foremost, best, leading, highest, and finest of the four.”

34.3 - SN 34.3 Samādhi-mūlaka-vuṭṭhāna: Emerging From undistractible-lucidity


3. Samādhi-mūlaka-vuṭṭhānasutta
3. Emerging From undistractible-lucidity
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ vuṭṭhānakusalo.
One meditator is skilled in undistractible-lucidity but not in emerging from it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ samādhikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ vuṭṭhānakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ vuṭṭhānakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi, bhikkhave, gavā khīraṃ … pe …
pavaro cā”ti.

34.4 - SN 34.4 Samādhi-mūlaka-kallita: Gladdening for undistractible-lucidity


4. Samādhi-mūlaka-kallitasutta
4. Gladdening for undistractible-lucidity
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ kallitakusalo.
One meditator is skilled in undistractible-lucidity but not in gladdening the mind for undistractible-lucidity. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti, na samādhismiṃ samādhikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ kallitakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ kallitakusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ kallitakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi, bhikkhave, gavā khīraṃ … pe …
pavaro cā”ti.

34.5 - SN 34.5 Samādhi-mūlaka-ārammaṇa: Supports For undistractible-lucidity


5. Samādhi-mūlaka-ārammaṇasutta
5. Supports For undistractible-lucidity
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ ārammaṇakusalo.
One meditator is skilled in undistractible-lucidity but not in the supports for undistractible-lucidity. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ samādhikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ ārammaṇakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ārammaṇakusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ ārammaṇakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi, bhikkhave, gavā khīraṃ … pe …
pavaro cā”ti.

34.6 - SN 34.6 Samādhi-mūlaka-gocara: Meditation Subjects For undistractible-lucidity


6. Samādhi-mūlaka-gocarasutta
6. Meditation Subjects For undistractible-lucidity
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ gocarakusalo.
One meditator is skilled in undistractible-lucidity but not in the meditation subjects for undistractible-lucidity. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ samādhikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ gocarakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ gocarakusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ gocarakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi, bhikkhave, gavā khīraṃ … pe …
pavaro cā”ti.

34.7 - SN 34.7 Samādhi-mūlaka-abhinīhāra: Projecting the Mind Purified by undistractible-lucidity


7. Samādhi-mūlaka-abhinīhārasutta
7. Projecting the Mind Purified by undistractible-lucidity
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ abhinīhārakusalo.
One meditator is skilled in undistractible-lucidity but not in projecting the mind purified by undistractible-lucidity. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ samādhikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ abhinīhārakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ abhinīhārakusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ abhinīhārakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi, bhikkhave, gavā khīraṃ … pe …
pavaro cā”ti.

34.8 - SN 34.8 Samādhi-mūlaka-sakkaccakārī: Carefulness in undistractible-lucidity


8. Samādhi-mūlaka-sakkaccakārīsutta
8. Carefulness in undistractible-lucidity
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sakkaccakārī.
One meditator is skilled in undistractible-lucidity but not in practicing carefully for it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti, na samādhismiṃ samādhikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sakkaccakārī.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sakkaccakārī ca.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ sakkaccakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi, bhikkhave, gavā khīraṃ … pe …
pavaro cā”ti.

34.9 - SN 34.9 Samādhi-mūlaka-sātaccakārī: Persistence in undistractible-lucidity


9. Samādhi-mūlaka-sātaccakārīsutta
9. Persistence in undistractible-lucidity
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sātaccakārī.
One meditator is skilled in undistractible-lucidity but not in practicing persistently for it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ samādhikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sātaccakārī.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sātaccakārī ca.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sātaccakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi, bhikkhave, gavā khīraṃ … pe …
pavaro cā”ti.

34.10 - SN 34.10 Samādhi-mūlaka-sappāyakārī: Conducive to undistractible-lucidity


10. Samādhi-mūlaka-sappāyakārīsutta
10. Conducive to undistractible-lucidity
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sappāyakārī.
One meditator is skilled in undistractible-lucidity but not in doing what’s conducive to it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti, na samādhismiṃ samādhikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sappāyakārī.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sappāyakārī ca.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi, bhikkhave, gavā khīraṃ … pe …
pavaro cā”ti.

34.11 - SN 34.11 Samāpattimūlakaṭhiti: Entering and Remaining


11. Samāpattimūlakaṭhitisutta
11. Entering and Remaining
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ ṭhitikusalo.
One meditator is skilled in entering undistractible-lucidity but not in remaining in it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti, na samādhismiṃ samāpattikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ ṭhitikusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ ṭhitikusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ ṭhitikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi, bhikkhave, gavā khīraṃ … pe …
pavaro cā”ti.

34.12 - SN 34.12 Samāpattimūlakavuṭṭhāna: Entering and Emerging


12. Samāpattimūlakavuṭṭhānasutta
12. Entering and Emerging
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ vuṭṭhānakusalo.
One meditator is skilled in entering undistractible-lucidity but not in emerging from it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ samāpattikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ vuṭṭhānakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī … pe …
pavaro cā”ti.

34.13 - SN 34.13 Samāpattimūlakakallita: Entering and Gladdening


13. Samāpattimūlakakallitasutta
13. Entering and Gladdening
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ kallitakusalo.
One meditator is skilled in entering undistractible-lucidity but not in gladdening the mind for undistractible-lucidity. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti, na samādhismiṃ samāpattikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ kallitakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ kallitakusalo ca.
Tatra … pe …
pavaro cā”ti.

34.14 - SN 34.14 Samāpattimūlakaārammaṇa: Entering and Supports


14. Samāpattimūlakaārammaṇasutta
14. Entering and Supports
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ ārammaṇakusalo.
One meditator is skilled in entering undistractible-lucidity but not in the supports for it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ samāpattikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ ārammaṇakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ ārammaṇakusalo ca.
Tatra … pe …
pavaro cā”ti.

34.15 - SN 34.15 Samāpattimūlakagocara: Entering and Meditation Subjects


15. Samāpattimūlakagocarasutta
15. Entering and Meditation Subjects
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ gocarakusalo.
One meditator is skilled in entering undistractible-lucidity but not in the rememberfulness meditation subjects for undistractible-lucidity. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ samāpattikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ gocarakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ gocarakusalo ca.
Tatra … pe …
pavaro cā”ti.

34.16 - SN 34.16 Samāpattimūlakaabhinīhāra: Entering and Projecting


16. Samāpattimūlakaabhinīhārasutta
16. Entering and Projecting
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ abhinīhārakusalo.
One meditator is skilled in entering undistractible-lucidity but not in projecting the mind purified by undistractible-lucidity. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ samāpattikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ abhinīhārakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ abhinīhārakusalo ca.
Tatra … pe …
pavaro cā”ti.

34.17 - SN 34.17 Samāpattimūlakasakkacca: Entering and Carefulness


17. Samāpattimūlakasakkaccasutta
17. Entering and Carefulness
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ sakkaccakārī.
One meditator is skilled in entering undistractible-lucidity but not in practicing carefully for it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti, na samādhismiṃ samāpattikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ sakkaccakārī.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ sakkaccakārī ca.
Tatra … pe …
pavaro cā”ti.

34.18 - SN 34.18 Samāpattimūlakasātacca: Entering and Persistence


18. Samāpattimūlakasātaccasutta
18. Entering and Persistence
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ sātaccakārī.
One meditator is skilled in entering undistractible-lucidity but not in practicing persistently for it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ samāpattikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ sātaccakārī.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ sātaccakārī ca.
Tatra … pe …
pavaro cā”ti.

34.19 - SN 34.19 Samāpattimūlakasappāyakārī: Entering and What’s Conducive


19. Samāpattimūlakasappāyakārīsutta
19. Entering and What’s Conducive
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ sappāyakārī.
One meditator is skilled in entering undistractible-lucidity but not in doing what’s conducive to it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti, na samādhismiṃ samāpattikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ sappāyakārī.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ sappāyakārī ca.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;
evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.
20–​27. Ṭhitimūlakavuṭṭhānasuttādiaṭṭhaka
20–27. Eight on Remaining and Emergence, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti, na samādhismiṃ vuṭṭhānakusalo.
One meditator is skilled in remaining in undistractible-lucidity but not in emerging from it. …”
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ ṭhitikusalo.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti, na ca samādhismiṃ vuṭṭhānakusalo.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī … pe …
uttamo ca pavaro cā”ti.
(Purimamūlakāni viya yāva sattavīsatimā ṭhitimūlakasappāyakārīsuttā aṭṭha suttāni pūretabbāni. Ṭhitimūlakaṃ.)
(These eight discourses should be expanded in line with the previous set.)
28–​34. Vuṭṭhānamūlakakallitasuttādisattaka
28–34. Seven on Emergence and Gladdening, Etc.
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ kallitakusalo …
One meditator is skilled in emerging from undistractible-lucidity but not in gladdening the mind for undistractible-lucidity. …”
samādhismiṃ kallitakusalo hoti, na samādhismiṃ vuṭṭhānakusalo …
neva samādhismiṃ vuṭṭhānakusalo hoti, na ca samādhismiṃ kallitakusalo …
samādhismiṃ vuṭṭhānakusalo ca hoti samādhismiṃ kallitakusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī … pe …
uttamo ca pavaro cā”ti.
(Purimamūlakāni viya yāva catuttiṃsatimā vuṭṭhānamūlakasappāyakārīsuttā satta suttāni pūretabbāni. Vuṭṭhānamūlakaṃ.)
(These seven discourses should be expanded in line with the previous set.)
35–​40. Kallitamūlakaārammaṇasuttādichakka
35–40. Six on Gladdening and Support, Etc.
Sāvatthinidānaṃ …
At Sāvatthī.
“samādhismiṃ kallitakusalo hoti, na samādhismiṃ ārammaṇakusalo …
“One meditator is skilled in gladdening the mind for undistractible-lucidity but not in the supports for undistractible-lucidity. …”
samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ kallitakusalo …
neva samādhismiṃ kallitakusalo hoti, na ca samādhismiṃ ārammaṇakusalo …
samādhismiṃ kallitakusalo ca hoti, samādhismiṃ ārammaṇakusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī … pe …
uttamo ca pavaro cā”ti.
(Purimamūlakāni viya yāva cattālīsamā kallitamūlakasappāyakārīsuttā cha suttāni pūretabbāni. Kallitamūlakaṃ.)
(These six discourses should be expanded in line with the previous set.)
41–​45. Ārammaṇamūlakagocarasuttādipañcaka
41–45. Five on Support and Subjects, Etc.
Sāvatthinidānaṃ …
At Sāvatthī.
“samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ gocarakusalo …
“One meditator is skilled in the supports for undistractible-lucidity but not in the rememberfulness meditation subjects for undistractible-lucidity. …”
samādhismiṃ gocarakusalo hoti, na samādhismiṃ ārammaṇakusalo …
neva samādhismiṃ ārammaṇakusalo hoti, na ca samādhismiṃ gocarakusalo …
samādhismiṃ ārammaṇakusalo ca hoti, samādhismiṃ gocarakusalo ca.
Tatra, bhikkhave, yvāyaṃ jhāyī … pe …
uttamo ca pavaro cā”ti.
(Purimamūlakāni viya yāva pañcacattālīsamā ārammaṇamūlakasappāyakārīsuttā pañca suttāni pūretabbāni.)
(These five discourses should be expanded in line with the previous set.)
(Ārammaṇamūlakaṃ.)
46–​49. Gocaramūlakaabhinīhārasuttādicatukka
46–49. Four on Subjects and Projection, Etc.
Sāvatthinidānaṃ …
At Sāvatthī.
“samādhismiṃ gocarakusalo hoti, na samādhismiṃ abhinīhārakusalo …
“One meditator is skilled in the rememberfulness meditation subjects for undistractible-lucidity but not in projecting the mind purified by undistractible-lucidity. …”
samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ gocarakusalo …
neva samādhismiṃ gocarakusalo hoti, na ca samādhismiṃ abhinīhārakusalo …
samādhismiṃ gocarakusalo ca hoti, samādhismiṃ abhinīhārakusalo ca …
seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;
evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ gocarakusalo ca hoti samādhismiṃ abhinīhārakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ … pe …
uttamo ca pavaro cā”ti.
Chacattālīsamaṃ. “Samādhismiṃ gocarakusalo hoti, na samādhismiṃ sakkaccakārī … pe ….
(These four discourses should be expanded in line with the previous set.)
Vitthāretabbaṃ.
50–​52. Abhinīhāramūlakasakkaccasuttāditika
50–52. Three on Projection and Carefulness
Sāvatthinidānaṃ …
At Sāvatthī.
“samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sakkaccakārī …
“One meditator is skilled in projecting the mind purified by undistractible-lucidity but not in practicing carefully for it. …”
samādhismiṃ sakkaccakārī hoti, na samādhismiṃ abhinīhārakusalo …
neva samādhismiṃ abhinīhārakusalo hoti, na ca samādhismiṃ sakkaccakārī …
samādhismiṃ abhinīhārakusalo ca hoti, samādhismiṃ sakkaccakārī ca.
Tatra, bhikkhave, yvāyaṃ jhāyī … pe …
uttamo ca pavaro cā”ti.
Paññāsamaṃ. “Samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sātaccakārī … pe ….
(These three discourses should be expanded in line with the previous set.)
53–​54. Sakkaccamūlakasātaccakārīsuttadukādi
53–54. Two on Carefulness and Persistence
Sāvatthinidānaṃ …
At Sāvatthī.
“samādhismiṃ sakkaccakārī hoti, na samādhismiṃ sātaccakārī …
“One meditator is skilled in practicing carefully for undistractible-lucidity but not in practicing persistently for it. …”
samādhismiṃ sātaccakārī hoti, na samādhismiṃ sakkaccakārī …
neva samādhismiṃ sakkaccakārī hoti, na ca samādhismiṃ sātaccakārī …
samādhismiṃ sakkaccakārī ca hoti, samādhismiṃ sātaccakārī ca.
Tatra, bhikkhave, yvāyaṃ … pe …
uttamo ca pavaro cā”ti.
Tepaññāsamaṃ. “Samādhismiṃ sakkaccakārī hoti, na samādhismiṃ sappāyakārī … pe ….
(These two discourses should be expanded in line with the previous set.)

34.55 - SN 34.55 Sātaccamūlakasappāyakārī: Persistence and What’s Conducive


55. Sātaccamūlakasappāyakārīsutta
55. Persistence and What’s Conducive
Sāvatthinidānaṃ.
At Sāvatthī.
“Cattārome, bhikkhave, jhāyī.
“monks, there are these four meditators.
Katame cattāro?
What four?
Idha, bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ sappāyakārī.
One meditator is skilled in practicing persistently for undistractible-lucidity but not in doing what’s conducive to it.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti, na samādhismiṃ sātaccakārī.
One meditator is skilled in doing what’s conducive to undistractible-lucidity but not in practicing persistently for it.
Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ sātaccakārī hoti, na ca samādhismiṃ sappāyakārī.
One meditator is skilled neither in practicing persistently for undistractible-lucidity nor in doing what’s conducive to it.
Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī ca hoti, samādhismiṃ sappāyakārī ca.
One meditator is skilled both in practicing persistently for undistractible-lucidity and in doing what’s conducive to it.
Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
Of these, the meditator skilled both in practicing persistently for undistractible-lucidity and in doing what’s conducive to it is the foremost, best, leading, highest, and finest of the four.
Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati;
From a cow comes milk, from milk comes curds, from curds come butter, from butter comes ghee, and from ghee comes cream of ghee. And the cream of ghee is said to be the best of these.
evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca hoti, samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti.
In the same way, the meditator skilled both in practicing persistently for undistractible-lucidity and in doing what’s conducive to it is the foremost, best, leading, highest, and finest of the four.”
Idamavoca bhagavā.
That is what the Buddha said.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Satisfied, the monks were happy with what the Buddha said.
Jhānasaṃyuttaṃ samattaṃ.
The Linked Discourses on jhāna are complete.
Khandhavaggasaṃyuttapāḷi niṭṭhitā.
The Book of the Aggregates is finished.


☸ Lucid 24.org 🐘🐾‍