ļ»æ

4šŸ‘‘ā˜ø Cattāri Ariya-saccaį¹ƒ å››č–č«¦

4šŸ‘‘ā˜ø ā†’ DNā€ ā†’ DN 6    ļ»æšŸ”
ļ»æDN 6 ā€“ DN 6 Mahāli: with Mahāli
    DN 6.1 - On the Brahmin Emissaries
    DN 6.2 - On Oį¹­į¹­haddha the Licchavi
        DN 6.2.7 ā€“ (after 4 jhānas + wisdom they can answer if soul and body are same)

detailed TOC

ļ»æDN 6 ā€“ DN 6 Mahāli: with Mahāli
    DN 6.1 - On the Brahmin Emissaries
    DN 6.2 - On Oį¹­į¹­haddha the Licchavi
        DN 6.2.1 - One-Sided undistractible-lucidity
        DN 6.2.2 - The Four Noble Fruits
        DN 6.2.3 - The Noble Eightfold Path
        DN 6.2.4 - On the Two Renunciates
        DN 6.2.5 - (7sb awakening sequence)
        DN 6.2.6 - (4 jhānas)
        DN 6.2.7 ā€“ (after 4 jhānas + wisdom they can answer if soul and body are same)

6 ā€“ DN 6 Mahāli: with Mahāli


(derived from B. Sujato 2018/12)
Dīgha Nikāya 6
Long Discourses 6

6.1 - On the Brahmin Emissaries

Mahālisutta
With Mahāli
1. Brāhmaį¹‡adÅ«tavatthu
1. On the Brahmin Emissaries
Evaį¹ƒ me sutaį¹ƒā€”ā€‹
So I have heard.
ekaį¹ƒ samayaį¹ƒ bhagavā vesāliyaį¹ƒ viharati mahāvane kÅ«į¹­Ägārasālāyaį¹ƒ.
At one time the Buddha was staying near Vesālī, at the Great Wood, in the hall with the peaked roof.
Tena kho pana samayena sambahulā kosalakā ca brāhmaį¹‡adÅ«tā māgadhakā ca brāhmaį¹‡adÅ«tā vesāliyaį¹ƒ paį¹­ivasanti kenacideva karaį¹‡Ä«yena.
Now at that time several brahmin emissaries from Kosala and Magadha were residing in Vesālī on some business.
Assosuį¹ƒ kho te kosalakā ca brāhmaį¹‡adÅ«tā māgadhakā ca brāhmaį¹‡adÅ«tā:
They heard:
ā€œsamaį¹‡o khalu, bho, gotamo sakyaputto sakyakulā pabbajito vesāliyaį¹ƒ viharati mahāvane kÅ«į¹­Ägārasālāyaį¹ƒ.
ā€œIt seems the ascetic Gotamaā€”a Sakyan, gone forth from a Sakyan familyā€”is staying near VesālÄ«, at the Great Wood, in the hall with the peaked roof.
Taį¹ƒ kho pana bhavantaį¹ƒ gotamaį¹ƒ evaį¹ƒ kalyāį¹‡o kittisaddo abbhuggato:
He has this good reputation:
ā€˜itipi so bhagavā arahaį¹ƒ sammāsambuddho vijjācaraį¹‡asampanno sugato lokavidÅ« anuttaro purisadammasārathi satthā devamanussānaį¹ƒ buddho bhagavāā€™.
ā€˜That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.ā€™
So imaį¹ƒ lokaį¹ƒ sadevakaį¹ƒ samārakaį¹ƒ sabrahmakaį¹ƒ sassamaį¹‡abrāhmaį¹‡iį¹ƒ pajaį¹ƒ sadevamanussaį¹ƒ sayaį¹ƒ abhiƱƱā sacchikatvā pavedeti.
He has realized with his own insight this worldā€”with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humansā€”and he makes it known to others.
So dhammaį¹ƒ deseti ādikalyāį¹‡aį¹ƒ majjhekalyāį¹‡aį¹ƒ pariyosānakalyāį¹‡aį¹ƒ sātthaį¹ƒ sabyaƱjanaį¹ƒ kevalaparipuį¹‡į¹‡aį¹ƒ parisuddhaį¹ƒ brahmacariyaį¹ƒ pakāseti.
He teaches Dhamma thatā€™s good in the beginning, good in the middle, and good in the end, meaningful and well-phrased. And he reveals a spiritual practice thatā€™s entirely full and pure.
Sādhu kho pana tathārÅ«pānaį¹ƒ arahataį¹ƒ dassanaį¹ƒ hotÄ«ā€ti.
Itā€™s good to see such perfected ones.ā€
Atha kho te kosalakā ca brāhmaį¹‡adÅ«tā māgadhakā ca brāhmaį¹‡adÅ«tā yena mahāvanaį¹ƒ kÅ«į¹­Ägārasālā tenupasaį¹…kamiį¹ƒsu.
Then they went to the hall with the peaked roof in the Great Wood to see the Buddha.
Tena kho pana samayena āyasmā nāgito bhagavato upaį¹­į¹­hāko hoti.
Now, at that time Venerable Nāgita was the Buddhaā€™s attendant.
Atha kho te kosalakā ca brāhmaį¹‡adÅ«tā māgadhakā ca brāhmaį¹‡adÅ«tā yenāyasmā nāgito tenupasaį¹…kamiį¹ƒsu. upasaį¹…kamitvā āyasmantaį¹ƒ nāgitaį¹ƒ etadavocuį¹ƒ:
The brahmin emissaries went up to him and said:
ā€œkahaį¹ƒ nu kho, bho nāgita, etarahi so bhavaį¹ƒ gotamo viharati?
ā€œMaster Nāgita, where is Master Gotama at present?
Dassanakāmā hi mayaį¹ƒ taį¹ƒ bhavantaį¹ƒ gotamanā€ti.
For we want to see him.ā€
ā€œAkālo kho, āvuso, bhagavantaį¹ƒ dassanāya, paį¹­isallÄ«no bhagavāā€ti.
ā€œItā€™s the wrong time to see the Buddha; he is on retreat.ā€
Atha kho te kosalakā ca brāhmaį¹‡adÅ«tā māgadhakā ca brāhmaį¹‡adÅ«tā tattheva ekamantaį¹ƒ nisÄ«diį¹ƒsu:
So the brahmin emissaries sat down to one side, thinking:
ā€œdisvāva mayaį¹ƒ taį¹ƒ bhavantaį¹ƒ gotamaį¹ƒ gamissāmāā€ti.
ā€œWeā€™ll go only after weā€™ve seen Master Gotama.ā€

6.2 - On Oį¹­į¹­haddha the Licchavi


2. Oį¹­į¹­haddhalicchavÄ«vatthu
2. On Oį¹­į¹­haddha the Licchavi
Oį¹­į¹­haddhopi licchavÄ« mahatiyā licchavÄ«parisāya saddhiį¹ƒ yena mahāvanaį¹ƒ kÅ«į¹­Ägārasālā yenāyasmā nāgito tenupasaį¹…kami; upasaį¹…kamitvā āyasmantaį¹ƒ nāgitaį¹ƒ abhivādetvā ekamantaį¹ƒ aį¹­į¹­hāsi. Ekamantaį¹ƒ į¹­hito kho oį¹­į¹­haddhopi licchavÄ« āyasmantaį¹ƒ nāgitaį¹ƒ etadavoca:
Oį¹­į¹­haddha the Licchavi together with a large assembly of Licchavis also approached Nāgita at the hall with the peaked roof. He bowed, stood to one side, and said to Nāgita:
ā€œkahaį¹ƒ nu kho, bhante nāgita, etarahi so bhagavā viharati arahaį¹ƒ sammāsambuddho,
ā€œMaster Nāgita, where is the Blessed One at present, the perfected one, the fully awakened Buddha?
dassanakāmā hi mayaį¹ƒ taį¹ƒ bhagavantaį¹ƒ arahantaį¹ƒ sammāsambuddhanā€ti.
For we want to see him.ā€
ā€œAkālo kho, mahāli, bhagavantaį¹ƒ dassanāya, paį¹­isallÄ«no bhagavāā€ti.
ā€œItā€™s the wrong time to see the Buddha; he is on retreat.ā€
Oį¹­į¹­haddhopi licchavÄ« tattheva ekamantaį¹ƒ nisÄ«di:
So Oį¹­į¹­haddha also sat down to one side, thinking:
ā€œdisvāva ahaį¹ƒ taį¹ƒ bhagavantaį¹ƒ gamissāmi arahantaį¹ƒ sammāsambuddhanā€ti.
ā€œIā€™ll go only after Iā€™ve seen the Blessed One, the perfected one, the fully awakened Buddha.ā€
Atha kho sÄ«ho samaį¹‡uddeso yenāyasmā nāgito tenupasaį¹…kami; upasaį¹…kamitvā āyasmantaį¹ƒ nāgitaį¹ƒ abhivādetvā ekamantaį¹ƒ aį¹­į¹­hāsi. Ekamantaį¹ƒ į¹­hito kho sÄ«ho samaį¹‡uddeso āyasmantaį¹ƒ nāgitaį¹ƒ etadavoca:
Then the novice Sīha approached Nāgita. He bowed, stood to one side, and said to Nāgita:
ā€œete, bhante kassapa, sambahulā kosalakā ca brāhmaį¹‡adÅ«tā māgadhakā ca brāhmaį¹‡adÅ«tā idhÅ«pasaį¹…kantā bhagavantaį¹ƒ dassanāya; oį¹­į¹­haddhopi licchavÄ« mahatiyā licchavÄ«parisāya saddhiį¹ƒ idhÅ«pasaį¹…kanto bhagavantaį¹ƒ dassanāya, sādhu, bhante kassapa, labhataį¹ƒ esā janatā bhagavantaį¹ƒ dassanāyāā€ti.
ā€œSir, Kassapa, these several brahmin emissaries from Kosala and Magadha, and also Oį¹­į¹­haddha the Licchavi together with a large assembly of Licchavis, have come here to see the Buddha. Itā€™d be good if these people got to see the Buddha.ā€
ā€œTena hi, sÄ«ha, tvaƱƱeva bhagavato ārocehÄ«ā€ti.
ā€œWell then, SÄ«ha, tell the Buddha yourself.ā€
ā€œEvaį¹ƒ, bhanteā€ti kho sÄ«ho samaį¹‡uddeso āyasmato nāgitassa paį¹­issutvā yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ƒ abhivādetvā ekamantaį¹ƒ aį¹­į¹­hāsi. Ekamantaį¹ƒ į¹­hito kho sÄ«ho samaį¹‡uddeso bhagavantaį¹ƒ etadavoca:
ā€œYes, sir,ā€ replied SÄ«ha. He went to the Buddha, bowed, stood to one side, and told him of the people waiting to see him, adding:
ā€œete, bhante, sambahulā kosalakā ca brāhmaį¹‡adÅ«tā māgadhakā ca brāhmaį¹‡adÅ«tā idhÅ«pasaį¹…kantā bhagavantaį¹ƒ dassanāya, oį¹­į¹­haddhopi licchavÄ« mahatiyā licchavÄ«parisāya saddhiį¹ƒ idhÅ«pasaį¹…kanto bhagavantaį¹ƒ dassanāya.
Sādhu, bhante, labhataį¹ƒ esā janatā bhagavantaį¹ƒ dassanāyāā€ti.
ā€œSir, itā€™d be good if these people got to see the Buddha.ā€
ā€œTena hi, sÄ«ha, vihārapacchāyāyaį¹ƒ āsanaį¹ƒ paƱƱapehÄ«ā€ti.
ā€œWell then, SÄ«ha, spread out a seat in the shade of the dwelling.ā€
ā€œEvaį¹ƒ, bhanteā€ti kho sÄ«ho samaį¹‡uddeso bhagavato paį¹­issutvā vihārapacchāyāyaį¹ƒ āsanaį¹ƒ paƱƱapesi.
ā€œYes, sir,ā€ replied SÄ«ha, and he did so.
Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaį¹ƒ paƱƱatte āsane nisÄ«di.
Then the Buddha came out of his dwelling and sat in the shade of the dwelling on the seat spread out.
Atha kho te kosalakā ca brāhmaį¹‡adÅ«tā māgadhakā ca brāhmaį¹‡adÅ«tā yena bhagavā tenupasaį¹…kamiį¹ƒsu; upasaį¹…kamitvā bhagavatā saddhiį¹ƒ sammodiį¹ƒsu.
Then the brahmin emissaries went up to the Buddha, and exchanged greetings with him.
SammodanÄ«yaį¹ƒ kathaį¹ƒ sāraį¹‡Ä«yaį¹ƒ vÄ«tisāretvā ekamantaį¹ƒ nisÄ«diį¹ƒsu.
When the greetings and polite conversation were over, they sat down to one side.
Oį¹­į¹­haddhopi licchavÄ« mahatiyā licchavÄ«parisāya saddhiį¹ƒ yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ƒ abhivādetvā ekamantaį¹ƒ nisÄ«di. Ekamantaį¹ƒ nisinno kho oį¹­į¹­haddho licchavÄ« bhagavantaį¹ƒ etadavoca: ā€œpurimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaį¹ƒ tenupasaį¹…kami; upasaį¹…kamitvā maį¹ƒ etadavoca:
Oį¹­į¹­haddha the Licchavi together with a large assembly of Licchavis also went up to the Buddha, bowed, and sat down to one side. Oį¹­į¹­haddha said to the Buddha: ā€œSir, a few days ago Sunakkhatta the Licchavi came to me and said:
ā€˜yadagge ahaį¹ƒ, mahāli, bhagavantaį¹ƒ upanissāya viharāmi, na ciraį¹ƒ tÄ«į¹‡i vassāni, dibbāni hi kho rÅ«pāni passāmi piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, no ca kho dibbāni saddāni suį¹‡Ämi piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yānÄ«ā€™ti.
ā€˜Mahāli, soon I will have been living in dependence on the Buddha for three years. I see heavenly sights that are pleasant, sensual, and arousing, but I donā€™t hear heavenly sounds that are pleasant, sensual, and arousing.ā€™
Santāneva nu kho, bhante, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, udāhu asantānÄ«ā€ti?
The heavenly sounds that Sunakkhatta cannot hear: do such sounds really exist or not?ā€

6.2.1 - One-Sided undistractible-lucidity


2.1. Ekaį¹ƒsabhāvitasamādhi
2.1. One-Sided undistractible-lucidity
ā€œSantāneva kho, mahāli, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, no asantānÄ«ā€ti.
ā€œSuch sounds really do exist, but Sunakkhatta cannot hear them.ā€
ā€œKo nu kho, bhante, hetu, ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, no asantānÄ«ā€ti?
ā€œWhat is the cause, sir, what is the reason why Sunakkhatta cannot hear them, even though they really do exist?ā€
So puratthimāya disāya ekaį¹ƒsabhāvite samādhimhi dibbānaį¹ƒ rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ, no ca kho dibbānaį¹ƒ saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
When they have developed undistractible-lucidity for that purpose,
Puratthimāya disāya dibbāni rÅ«pāni passati piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, no ca kho dibbāni saddāni suį¹‡Äti piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni.
they see heavenly sights but donā€™t hear heavenly sounds.
Taį¹ƒ kissa hetu?
Why is that?
EvaƱhetaį¹ƒ, mahāli, hoti bhikkhuno puratthimāya disāya ekaį¹ƒsabhāvite samādhimhi dibbānaį¹ƒ rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ, no ca kho dibbānaį¹ƒ saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
Because that is how it is for a monk who develops undistractible-lucidity in that way.
Puna caparaį¹ƒ, mahāli, bhikkhuno dakkhiį¹‡Äya disāya ā€¦ pe ā€¦
Furthermore, take a monk who has developed one-sided undistractible-lucidity to the southern quarter ā€¦
pacchimāya disāya ā€¦
western quarter ā€¦
uttarāya disāya ā€¦
northern quarter ā€¦
So uddhamadho tiriyaį¹ƒ ekaį¹ƒsabhāvite samādhimhi dibbānaį¹ƒ rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ, no ca kho dibbānaį¹ƒ saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
Uddhamadho tiriyaį¹ƒ dibbāni rÅ«pāni passati piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, no ca kho dibbāni saddāni suį¹‡Äti piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni.
Taį¹ƒ kissa hetu?
EvaƱhetaį¹ƒ, mahāli, hoti bhikkhuno uddhamadho tiriyaį¹ƒ ekaį¹ƒsabhāvite samādhimhi dibbānaį¹ƒ rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ, no ca kho dibbānaį¹ƒ saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
That is how it is for a monk who develops undistractible-lucidity in that way.
So puratthimāya disāya ekaį¹ƒsabhāvite samādhimhi dibbānaį¹ƒ saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ, no ca kho dibbānaį¹ƒ rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
When they have developed undistractible-lucidity for that purpose,
Puratthimāya disāya dibbāni saddāni suį¹‡Äti piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, no ca kho dibbāni rÅ«pāni passati piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni.
they hear heavenly sounds but donā€™t see heavenly sights.
Taį¹ƒ kissa hetu?
Why is that?
EvaƱhetaį¹ƒ, mahāli, hoti bhikkhuno puratthimāya disāya ekaį¹ƒsabhāvite samādhimhi dibbānaį¹ƒ saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ, no ca kho dibbānaį¹ƒ rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
Because that is how it is for a monk who develops undistractible-lucidity in that way.
Puna caparaį¹ƒ, mahāli, bhikkhuno dakkhiį¹‡Äya disāya ā€¦ pe ā€¦
Furthermore, take a monk who has developed one-sided undistractible-lucidity to the southern quarter ā€¦
pacchimāya disāya ā€¦
western quarter ā€¦
uttarāya disāya ā€¦
northern quarter ā€¦
So uddhamadho tiriyaį¹ƒ ekaį¹ƒsabhāvite samādhimhi dibbānaį¹ƒ saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ, no ca kho dibbānaį¹ƒ rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
Uddhamadho tiriyaį¹ƒ dibbāni saddāni suį¹‡Äti piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, no ca kho dibbāni rÅ«pāni passati piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni.
Taį¹ƒ kissa hetu?
EvaƱhetaį¹ƒ, mahāli, hoti bhikkhuno uddhamadho tiriyaį¹ƒ ekaį¹ƒsabhāvite samādhimhi dibbānaį¹ƒ saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ, no ca kho dibbānaį¹ƒ rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
That is how it is for a monk who develops undistractible-lucidity in that way.
So puratthimāya disāya ubhayaį¹ƒsabhāvite samādhimhi dibbānaƱca rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ, dibbānaƱca saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
When they have developed undistractible-lucidity for that purpose,
Puratthimāya disāya dibbāni ca rÅ«pāni passati piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, dibbāni ca saddāni suį¹‡Äti piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni.
they both see heavenly sights and hear heavenly sounds.
Taį¹ƒ kissa hetu?
Why is that?
EvaƱhetaį¹ƒ, mahāli, hoti bhikkhuno puratthimāya disāya ubhayaį¹ƒsabhāvite samādhimhi dibbānaƱca rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ dibbānaƱca saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
Because that is how it is for a monk who develops undistractible-lucidity in that way.
Puna caparaį¹ƒ, mahāli, bhikkhuno dakkhiį¹‡Äya disāya ā€¦ pe ā€¦
Furthermore, take a monk who has developed two-sided undistractible-lucidity to the southern quarter ā€¦
pacchimāya disāya ā€¦
western quarter ā€¦
uttarāya disāya ā€¦
northern quarter ā€¦
So uddhamadho tiriyaį¹ƒ ubhayaį¹ƒsabhāvite samādhimhi dibbānaƱca rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ dibbānaƱca saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
Uddhamadho tiriyaį¹ƒ dibbāni ca rÅ«pāni passati piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, dibbāni ca saddāni suį¹‡Äti piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni.
Taį¹ƒ kissa hetu?
EvaƱhetaį¹ƒ, mahāli, hoti bhikkhuno uddhamadho tiriyaį¹ƒ ubhayaį¹ƒsabhāvite samādhimhi dibbānaƱca rÅ«pānaį¹ƒ dassanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ, dibbānaƱca saddānaį¹ƒ savanāya piyarÅ«pānaį¹ƒ kāmÅ«pasaį¹ƒhitānaį¹ƒ rajanÄ«yānaį¹ƒ.
That is how it is for a monk who develops undistractible-lucidity in that way.
Ayaį¹ƒ kho, mahāli, hetu ayaį¹ƒ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarÅ«pāni kāmÅ«pasaį¹ƒhitāni rajanÄ«yāni, no asantānÄ«ā€ti.
This is the cause, Mahāli, this is the reason why Sunakkhatta cannot hear heavenly sounds that are pleasant, sensual, and arousing, even though they really do exist.ā€
ā€œEtāsaį¹ƒ nÅ«na, bhante, samādhibhāvanānaį¹ƒ sacchikiriyāhetu bhikkhÅ« bhagavati brahmacariyaį¹ƒ carantÄ«ā€ti.
ā€œSurely the monks must live the spiritual life under the Buddha for the sake of realizing such a development of undistractible-lucidity?ā€
ā€œNa kho, mahāli, etāsaį¹ƒ samādhibhāvanānaį¹ƒ sacchikiriyāhetu bhikkhÅ« mayi brahmacariyaį¹ƒ caranti.
ā€œNo, Mahāli, the monks donā€™t live the spiritual life under me for the sake of realizing such a development of undistractible-lucidity.
Atthi kho, mahāli, aƱƱeva dhammā uttaritarā ca paį¹‡Ä«tatarā ca, yesaį¹ƒ sacchikiriyāhetu bhikkhÅ« mayi brahmacariyaį¹ƒ carantÄ«ā€ti.
There are other things that are finer, for the sake of which the monks live the spiritual life under me.ā€

6.2.2 - The Four Noble Fruits


2.2. Catuariyaphala
2.2. The Four Noble Fruits
ā€œKatame pana te, bhante, dhammā uttaritarā ca paį¹‡Ä«tatarā ca, yesaį¹ƒ sacchikiriyāhetu bhikkhÅ« bhagavati brahmacariyaį¹ƒ carantÄ«ā€ti?
ā€œBut sir, what are those finer things?ā€
ā€œIdha, mahāli, bhikkhu tiį¹‡į¹‡aį¹ƒ saį¹ƒyojanānaį¹ƒ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaį¹‡o.
ā€œFirstly, Mahāli, with the ending of three fetters a monk is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.
Ayampi kho, mahāli, dhammo uttaritaro ca paį¹‡Ä«tataro ca, yassa sacchikiriyāhetu bhikkhÅ« mayi brahmacariyaį¹ƒ caranti.
This is one of the finer things for the sake of which the monks live the spiritual life under me.
Puna caparaį¹ƒ, mahāli, bhikkhu tiį¹‡į¹‡aį¹ƒ saį¹ƒyojanānaį¹ƒ parikkhayā rāgadosamohānaį¹ƒ tanuttā sakadāgāmÄ« hoti, sakideva imaį¹ƒ lokaį¹ƒ āgantvā dukkhassantaį¹ƒ karoti.
Furthermore, a monkā€”with the ending of three fetters, and the weakening of greed, hate, and delusionā€”is a once-returner. They come back to this world once only, then make an end of suffering.
Ayampi kho, mahāli, dhammo uttaritaro ca paį¹‡Ä«tataro ca, yassa sacchikiriyāhetu bhikkhÅ« mayi brahmacariyaį¹ƒ caranti.
This too is one of the finer things.
Puna caparaį¹ƒ, mahāli, bhikkhu paƱcannaį¹ƒ orambhāgiyānaį¹ƒ saį¹ƒyojanānaį¹ƒ parikkhayā opapātiko hoti, tattha parinibbāyÄ«, anāvattidhammo tasmā lokā.
Furthermore, with the ending of the five lower fetters, a monk is reborn spontaneously and will become nirvana'd there, not liable to return from that world.
Ayampi kho, mahāli, dhammo uttaritaro ca paį¹‡Ä«tataro ca, yassa sacchikiriyāhetu bhikkhÅ« mayi brahmacariyaį¹ƒ caranti.
This too is one of the finer things.
Puna caparaį¹ƒ, mahāli, bhikkhu āsavānaį¹ƒ khayā anāsavaį¹ƒ cetovimuttiį¹ƒ paƱƱāvimuttiį¹ƒ diį¹­į¹­heva dhamme sayaį¹ƒ abhiƱƱā sacchikatvā upasampajja viharati.
Furthermore, a monk has realized the undefiled freedom of heart and freedom by wisdom in this very life, and lives having realized it with their own insight due to the ending of defilements.
Ayampi kho, mahāli, dhammo uttaritaro ca paį¹‡Ä«tataro ca, yassa sacchikiriyāhetu bhikkhÅ« mayi brahmacariyaį¹ƒ caranti.
This too is one of the finer things.
Ime kho te, mahāli, dhammā uttaritarā ca paį¹‡Ä«tatarā ca, yesaį¹ƒ sacchikiriyāhetu bhikkhÅ« mayi brahmacariyaį¹ƒ carantÄ«ā€ti.
These are the finer things, for the sake of which the monks live the spiritual life under me.ā€

6.2.3 - The Noble Eightfold Path


2.3. Ariyaaį¹­į¹­haį¹…gikamagga
2.3. The Noble Eightfold Path
ā€œAtthi pana, bhante, maggo atthi paį¹­ipadā etesaį¹ƒ dhammānaį¹ƒ sacchikiriyāyāā€ti?
ā€œBut, sir, is there a path and a practice for realizing these things?ā€
ā€œAtthi kho, mahāli, maggo atthi paį¹­ipadā etesaį¹ƒ dhammānaį¹ƒ sacchikiriyāyāā€ti.
ā€œThere is, Mahāli.ā€
ā€œKatamo pana, bhante, maggo katamā paį¹­ipadā etesaį¹ƒ dhammānaį¹ƒ sacchikiriyāyāā€ti?
ā€œWell, what is it?ā€
ā€œAyameva ariyo aį¹­į¹­haį¹…giko maggo.
ā€œIt is simply this noble eightfold path, that is:
Seyyathidaį¹ƒā€”sammādiį¹­į¹­hi sammāsaį¹…kappo sammāvācā sammākammanto sammāājÄ«vo sammāvāyāmo sammāsati sammāsamādhi.
right view, right thought, right speech, right action, right livelihood, right effort, right rememberfulness, and right undistractible-lucidity.
Ayaį¹ƒ kho, mahāli, maggo ayaį¹ƒ paį¹­ipadā etesaį¹ƒ dhammānaį¹ƒ sacchikiriyāya.
This is the path and the practice for realizing these things.

6.2.4 - On the Two Renunciates


2.4. Dvepabbajitavatthu
2.4. On the Two Renunciates
Ekamidāhaį¹ƒ, mahāli, samayaį¹ƒ kosambiyaį¹ƒ viharāmi ghositārāme.
This one time, Mahāli, I was staying near Kosambi, in Ghositaā€™s Monastery.
Atha kho dve pabbajitāā€”
Then two renunciatesā€”
muį¹‡įøiyo ca paribbājako jāliyo ca dārupattikantevāsÄ« yenāhaį¹ƒ tenupasaį¹…kamiį¹ƒsu. upasaį¹…kamitvā mayā saddhiį¹ƒ sammodiį¹ƒsu.
the wanderer Muį¹‡įøiya and Jāliya the pupil of Dārupattikaā€”came and exchanged greetings with me.
SammodanÄ«yaį¹ƒ kathaį¹ƒ sāraį¹‡Ä«yaį¹ƒ vÄ«tisāretvā ekamantaį¹ƒ aį¹­į¹­haį¹ƒsu. Ekamantaį¹ƒ į¹­hitā kho te dve pabbajitā maį¹ƒ etadavocuį¹ƒ:
When the greetings and polite conversation were over, they stood to one side and said to me:
ā€˜kiį¹ƒ nu kho, āvuso gotama, taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«raį¹ƒ, udāhu aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti?
ā€˜Reverend Gotama, are the soul and the body the same thing, or they are different things?ā€™
ā€˜Tena hāvuso, suį¹‡Ätha sādhukaį¹ƒ manasi karotha bhāsissāmÄ«ā€™ti.
ā€˜Well then, reverends, listen and pay close attention, I will speak.ā€™
ā€˜Evamāvusoā€™ti kho te dve pabbajitā mama paccassosuį¹ƒ.
ā€˜Yes, reverend,ā€™ they replied.
Ahaį¹ƒ etadavocaį¹ƒ:
I said this:
ā€˜idhāvuso tathāgato loke uppajjati arahaį¹ƒ sammāsambuddho ā€¦ pe ā€¦
ā€˜Take the case when a Realized One arises in the world, perfected, a fully awakened Buddha ā€¦
Evaį¹ƒ kho, āvuso, bhikkhu sÄ«lasampanno hoti.
Thatā€™s how a monk is accomplished in ethics. ā€¦

6.2.5 - (7sb awakening sequence)

(7sb ā†’ 1-3 šŸ˜šŸ’­šŸ•µļøšŸ¹) Tassime paƱca nÄ«varaį¹‡e pahÄ«ne attani samanupassato
(7sb ā†’ 1-3 šŸ˜šŸ’­šŸ•µļøšŸ¹) Seeing that the hindrances have been given up in them,
pā-mojjaį¹ƒ jāyati,
rejoicing [in skillful Dharmas] is born.
(7sb ā†’ 4. šŸ˜) pa-muditassa pÄ«ti jāyati,
(7sb ā†’ 4. šŸ˜) For one rejoicing [in skillful Dharmas], rapture (is) born.
(7sb ā†’ 5. šŸŒŠ) pÄ«ti-manassa kāyo passambhati,
(7sb ā†’ 5. šŸŒŠ) (with) en-raptured-mind (the) body (is) pacified.
(7sb ā†’ 5.5 šŸ™‚) passaddha-kāyo sukhaį¹ƒ vedeti,
(7sb ā†’ 5.5 šŸ™‚) (with) pacified-body, {they experience} pleasure.
(7sb ā†’ 6. šŸŒ„) sukhino cittaį¹ƒ samādhiyati.
(7sb ā†’ 6. šŸŒ„) (For one in) pleasure, (the) mind becomes undistractible-&-lucid.

ā€¦

6.2.6 - (4 jhānas)





ā€¦ pe ā€¦
Paį¹­hamaį¹ƒ jhānaį¹ƒ upasampajja viharati.
They enter and remain in the first jhāna.
Yo kho, āvuso, bhikkhu evaį¹ƒ jānāti evaį¹ƒ passati, kallaį¹ƒ nu kho tassetaį¹ƒ vacanāya:
When a monk knows and sees like this, would it be appropriate to say of them:
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vāti?
ā€œThe soul and the body are the same thingā€ or ā€œThe soul and the body are different thingsā€?ā€™
Yo so, āvuso, bhikkhu evaį¹ƒ jānāti evaį¹ƒ passati, kallaį¹ƒ tassetaį¹ƒ vacanāya:
ā€˜It would, reverend.ā€™
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā, ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vāti.
Ahaį¹ƒ kho panetaį¹ƒ, āvuso, evaį¹ƒ jānāmi evaį¹ƒ passāmi.
ā€˜But reverends, I know and see like this.
Atha ca panāhaį¹ƒ na vadāmi:
Nevertheless, I do not say:
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vā ā€¦ pe ā€¦
ā€œThe soul and the body are the same thingā€ or ā€œThe soul and the body are different thingsā€. ā€¦
dutiyaį¹ƒ jhānaį¹ƒ ā€¦
They enter and remain in the second jhāna ā€¦
tatiyaį¹ƒ jhānaį¹ƒ ā€¦
third jhāna ā€¦
catutthaį¹ƒ jhānaį¹ƒ upasampajja viharati.
fourth jhāna.
Yo kho, āvuso, bhikkhu evaį¹ƒ jānāti evaį¹ƒ passati, kallaį¹ƒ nu kho tassetaį¹ƒ vacanāya:
When a monk knows and sees like this, would it be appropriate to say of them:
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vāti?
ā€œThe soul and the body are the same thingā€ or ā€œThe soul and the body are different thingsā€?ā€™
Yo so, āvuso, bhikkhu evaį¹ƒ jānāti evaį¹ƒ passati, kallaį¹ƒ tassetaį¹ƒ vacanāya:
ā€˜It would, reverend.ā€™
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vāti.
Ahaį¹ƒ kho panetaį¹ƒ, āvuso, evaį¹ƒ jānāmi evaį¹ƒ passāmi.
ā€˜But reverends, I know and see like this.
Atha ca panāhaį¹ƒ na vadāmi:
Nevertheless, I do not say:
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vā ā€¦ pe ā€¦
ā€œThe soul and the body are the same thingā€ or ā€œThe soul and the body are different thingsā€. ā€¦
Ʊāį¹‡adassanāya cittaį¹ƒ abhinÄ«harati abhininnāmeti ā€¦
They extend and project the mind toward knowledge and vision ā€¦
yo kho, āvuso, bhikkhu evaį¹ƒ jānāti evaį¹ƒ passati, kallaį¹ƒ nu kho tassetaį¹ƒ vacanāya:
When a monk knows and sees like this, would it be appropriate to say of them:
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vāti?
ā€œThe soul and the body are the same thingā€ or ā€œThe soul and the body are different thingsā€?ā€™
ā€¦ pe ā€¦
Yo so, āvuso, bhikkhu evaį¹ƒ jānāti evaį¹ƒ passati, kallaį¹ƒ tassetaį¹ƒ vacanāya:
ā€˜It would, reverend.ā€™
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vāti.
Ahaį¹ƒ kho panetaį¹ƒ, āvuso, evaį¹ƒ jānāmi evaį¹ƒ passāmi.
ā€˜But reverends, I know and see like this.
Atha ca panāhaį¹ƒ na vadāmi:
Nevertheless, I do not say:
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vā. ā€¦ pe ā€¦
ā€œThe soul and the body are the same thingā€ or ā€œThe soul and the body are different thingsā€. ā€¦

6.2.7 ā€“ (after 4 jhānas + wisdom they can answer if soul and body are same)


Nāparaį¹ƒ itthattāyāti pajānāti.
They understand: ā€œā€¦ there is no return to any state of existence.ā€
Yo kho, āvuso, bhikkhu evaį¹ƒ jānāti evaį¹ƒ passati, kallaį¹ƒ nu kho tassetaį¹ƒ vacanāya:
When a monk knows and sees like this, would it be appropriate to say of them:
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vāti?
ā€œThe soul and the body are the same thingā€ or ā€œThe soul and the body are different thingsā€?ā€™
Yo so, āvuso, bhikkhu evaį¹ƒ jānāti evaį¹ƒ passati na kallaį¹ƒ tassetaį¹ƒ vacanāya:
ā€˜It would not, reverend.ā€™
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vāti.
Ahaį¹ƒ kho panetaį¹ƒ, āvuso, evaį¹ƒ jānāmi evaį¹ƒ passāmi.
ā€˜But reverends, I know and see like this.
Atha ca panāhaį¹ƒ na vadāmi:
Nevertheless, I do not say:
ā€˜taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranā€™ti vā ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranā€™ti vāā€ti.
ā€œThe soul and the body are the same thingā€ or ā€œThe soul and the body are different thingsā€.ā€™ā€
Idamavoca bhagavā.
That is what the Buddha said.
Attamano oį¹­į¹­haddho licchavÄ« bhagavato bhāsitaį¹ƒ abhinandÄ«ti.
Satisfied, Oį¹­į¹­haddha the Licchavi was happy with what the Buddha said.
ļ»æ

ā˜ø Lucid 24.org šŸ˜šŸ¾ā€