Atha kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca: |
Then Mahāmoggallāna said to Sāriputta: |
|
“byākataṃ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. |
“Each of us has spoken from our heart. |
|
Tattha dāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma: |
And now we ask you: |
|
‘ramaṇīyaṃ, āvuso sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; |
Sāriputta, the sal forest park at Gosiṅga is lovely, the night is bright, the sal trees are in full blossom, and divine scents seem to float on the air. |
|
kathaṃrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’”ti? |
What kind of monk would beautify this park?” |
|
“Idhāvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. |
“Reverend Moggallāna, it’s when a monk masters their mind and is not mastered by it. |
|
So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; |
In the morning, they abide in whatever meditation or attainment they want. |
|
yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; |
At midday, |
|
yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. |
and in the evening, they abide in whatever meditation or attainment they want. |
|
Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. |
Suppose that a ruler or their minister had a chest full of garments of different colors. |
|
So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; |
In the morning, they’d don whatever pair of garments they wanted. |
|
yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; |
At midday, |
|
yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. |
and in the evening, they’d don whatever pair of garments they wanted. |
|
Evameva kho, āvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. |
In the same way, a monk masters their mind and is not mastered by it. |
|
So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; |
In the morning, they abide in whatever meditation or attainment they want. |
|
yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; |
At midday, |
|
yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. |
and in the evening, they abide in whatever meditation or attainment they want. |
|
Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā”ti. |
That’s the kind of monk who would beautify this park.” |
|
Atha kho āyasmā sāriputto te āyasmante etadavoca: |
Then Sāriputta said to those venerables: |
|
“byākataṃ kho, āvuso, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. |
“Each of us has spoken from the heart. |
|
Āyāmāvuso, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā etamatthaṃ bhagavato ārocessāma. |
Come, reverends, let’s go to the Buddha, and inform him about this. |
|
Yathā no bhagavā byākarissati tathā naṃ dhāressāmā”ti. |
As he answers, so we’ll remember it.” |
|
“Evamāvuso”ti kho te āyasmanto āyasmato sāriputtassa paccassosuṃ. |
“Yes, reverend,” they replied. |
|
Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: |
Then those venerables went to the Buddha, bowed, and sat down to one side. Venerable Sāriputta told the Buddha of how the monks had come to see him, and how he had asked Ānanda: |
|
“idha, bhante, āyasmā ca revato āyasmā ca ānando yenāhaṃ tenupasaṅkamiṃsu dhammassavanāya. |
|
|
Addasaṃ kho ahaṃ, bhante, āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante. |
|
|
Disvāna āyasmantaṃ ānandaṃ etadavocaṃ: |
|
|
‘etu kho āyasmā ānando. |
|
|
Svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa. |
|
|
Ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; |
“‘Ānanda, the sal forest park at Gosiṅga is lovely, the night is bright, the sal trees are in full blossom, and divine scents seem to float on the air. |
|
kathaṃrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? |
What kind of monk would beautify this park?’ |
|
Evaṃ vutte, bhante, āyasmā ānando maṃ etadavoca: |
When I had spoken, Ānanda said to me: |
|
‘idhāvuso, sāriputta, bhikkhu bahussuto hoti sutadharo … pe … |
‘Reverend Sāriputta, it’s a monk who is very learned … |
|
anusayasamugghātāya. |
|
|
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’”ti. |
That’s the kind of monk who would beautify this park.’” |
|
“Sādhu sādhu, sāriputta. |
“Good, good, Sāriputta! |
|
Yathā taṃ ānandova sammā byākaramāno byākareyya. |
Ānanda answered in the right way for him. |
|
Ānando hi, sāriputta, bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. |
For Ānanda is very learned …” |
|
So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāyā”ti. |
|
|
“Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ revataṃ etadavocaṃ: |
“Next I asked Revata the same question. |
|
‘byākataṃ kho, āvuso revata, āyasmatā ānandena yathāsakaṃ paṭibhānaṃ. |
|
|
Tattha dāni mayaṃ āyasmantaṃ revataṃ pucchāma— |
|
|
ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. |
|
|
Kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? |
|
|
Evaṃ vutte, bhante, āyasmā revato maṃ etadavoca: |
He said: |
|
‘idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṃ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. |
‘It’s a monk who enjoys retreat … |
|
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’”ti. |
That’s the kind of monk who would beautify this park.’” |
|
“Sādhu sādhu, sāriputta. |
“Good, good, Sāriputta! |
|
Yathā taṃ revatova sammā byākaramāno byākareyya. |
Revata answered in the right way for him. |
|
Revato hi, sāriputta, paṭisallānārāmo paṭisallānarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārānan”ti. |
For Revata enjoys retreat …” |
|
“Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ anuruddhaṃ etadavocaṃ: |
“Next I asked Anuruddha the same question. |
|
‘byākataṃ kho, āvuso anuruddha, āyasmatā revatena … pe … |
|
|
kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti. |
|
|
Evaṃ vutte, bhante, āyasmā anuruddho maṃ etadavoca: |
He said: |
|
‘idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. |
‘It’s a monk who surveys the entire galaxy with clairvoyance that is purified and surpasses the human … |
|
Seyyathāpi, āvuso sāriputta, cakkhumā puriso … pe … |
|
|
evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’”ti. |
That’s the kind of monk who would beautify this park.’” |
|
“Sādhu sādhu, sāriputta, yathā taṃ anuruddhova sammā byākaramāno byākareyya. |
“Good, good, Sāriputta! Anuruddha answered in the right way for him. |
|
Anuruddho hi, sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketī”ti. |
For Anuruddha surveys the entire galaxy with clairvoyance that is purified and surpasses the human.” |
|
“Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ mahākassapaṃ etadavocaṃ: |
“Next I asked Mahākassapa the same question. |
|
‘byākataṃ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ. |
|
|
Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma … pe … |
|
|
kathaṃrūpena kho, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? |
|
|
Evaṃ vutte, bhante, āyasmā mahākassapo maṃ etadavoca: |
He said: |
|
‘idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti … pe … attanā ca paṃsukūliko hoti … pe … attanā ca tecīvariko hoti … pe … attanā ca appiccho hoti … pe … attanā ca santuṭṭho hoti … pe … attanā ca pavivitto hoti … pe … attanā ca asaṃsaṭṭho hoti … pe … attanā ca āraddhavīriyo hoti … pe … attanā ca sīlasampanno hoti … pe … attanā ca samādhisampanno hoti … pe … attanā ca paññāsampanno hoti … attanā ca vimuttisampanno hoti … attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. |
‘It’s a monk who lives in the wilderness … and is accomplished in the knowledge and vision of freedom; and they praise these things. |
|
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’”ti. |
That’s the kind of monk who would beautify this park.’” |
|
“Sādhu sādhu, sāriputta. |
“Good, good, Sāriputta! |
|
Yathā taṃ kassapova sammā byākaramāno byākareyya. |
Kassapa answered in the right way for him. |
|
Kassapo hi, sāriputta, attanā ca āraññiko āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī”ti. |
For Kassapa lives in the wilderness … and is accomplished in the knowledge and vision of freedom; and he praises these things.” |
|
“Evaṃ vutte, ahaṃ bhante āyasmantaṃ mahāmoggallānaṃ etadavocaṃ: |
“Next I asked Mahāmoggallāna the same question. |
|
‘byākataṃ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ. |
|
|
Tattha dāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma … pe … |
|
|
kathaṃrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? |
|
|
Evaṃ vutte, bhante, āyasmā mahāmoggallāno maṃ etadavoca: |
He said: |
|
‘idhāvuso sāriputta, dve bhikkhū abhidhammakathaṃ kathenti. Te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti, dhammī ca nesaṃ kathā pavattinī hoti. |
‘It’s when two monks engage in discussion about The Dharma … |
|
Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’”ti. |
That’s the kind of monk who would beautify this park.’” |
|
“Sādhu sādhu, sāriputta, yathā taṃ moggallānova sammā byākaramāno byākareyya. |
“Good, good, Sāriputta! Moggallāna answered in the right way for him. |
|
Moggallāno hi, sāriputta, dhammakathiko”ti. |
For Moggallāna is a Dhamma speaker.” |
|
Evaṃ vutte, āyasmā mahāmoggallāno bhagavantaṃ etadavoca: |
When he had spoken, Moggallāna said to the Buddha: |
|
“atha khvāhaṃ, bhante, āyasmantaṃ sāriputtaṃ etadavocaṃ: |
“Next, I asked Sāriputta: |
|
‘byākataṃ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. |
‘Each of us has spoken from our heart. |
|
Tattha dāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma— |
And now we ask you: |
|
ramaṇīyaṃ, āvuso sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti. |
Sāriputta, the sal forest park at Gosiṅga is lovely, the night is bright, the sal trees are in full blossom, and divine scents seem to float on the air. |
|
Kathaṃrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? |
What kind of monk would beautify this park?’ |
|
Evaṃ vutte, bhante, āyasmā sāriputto maṃ etadavoca: |
When I had spoken, Sāriputta said to me: |
|
‘idhāvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena vattati. |
‘Reverend Moggallāna, it’s when a monk masters their mind and is not mastered by it … |
|
So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; |
|
|
yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; |
|
|
yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. |
|
|
Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. |
|
|
So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; |
|
|
yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; |
|
|
yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. |
|
|
Evameva kho, āvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. |
|
|
So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; |
|
|
yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; |
|
|
yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. |
|
|
Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’”ti. |
That’s the kind of monk who would beautify this park.’” |
|
“Sādhu sādhu, moggallāna. |
“Good, good, Moggallāna! |
|
Yathā taṃ sāriputtova sammā byākaramāno byākareyya. |
Sāriputta answered in the right way for him. |
|
Sāriputto hi, moggallāna, cittaṃ vasaṃ vatteti no ca sāriputto cittassa vasena vattati. |
For Sāriputta masters his mind and is not mastered by it …” |
|
So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; |
|
|
yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; |
|
|
yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharatī”ti. |
|
|