|
(derived from B. Sujato 2018/12) |
|
Evaṃ me sutaṃ— |
So I have heard. |
|
ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo. |
At one time the Buddha was staying in the land of the Northern Āpaṇas, near the town of theirs named Āpaṇa. |
|
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi. |
Then the Buddha robed up in the morning and, taking his bowl and robe, entered Āpaṇa for alms. |
|
Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. |
He wandered for alms in Āpaṇa. After the meal, on his return from alms-round, he went to a certain forest grove for the day’s meditation. |
|
Taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. |
Having plunged deep into it, he sat at the root of a certain tree for the day’s meditation. |
|
Potaliyopi kho gahapati sampannanivāsanapāvuraṇo chattupāhanāhi jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. |
Potaliya the householder also approached that forest grove while going for a walk. He was well dressed in a cloak and sarong, with parasol and sandals. Having plunged deep into it, he went up to the Buddha, and exchanged greetings with him. |
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho potaliyaṃ gahapatiṃ bhagavā etadavoca: |
When the greetings and polite conversation were over, he stood to one side, and the Buddha said to him: |
|
“saṃvijjanti kho, gahapati, āsanāni; sace ākaṅkhasi nisīdā”ti. |
“There are seats, householder. Please sit if you wish.” |
|
Evaṃ vutte, potaliyo gahapati “gahapativādena maṃ samaṇo gotamo samudācaratī”ti kupito anattamano tuṇhī ahosi. |
When he said this, Potaliya was angry and upset. Thinking, “The ascetic Gotama addresses me as ‘householder’!” he stayed silent. |
|
Dutiyampi kho bhagavā … pe … |
For a second time … |
|
tatiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca: |
and a third time the Buddha said to him: |
|
“saṃvijjanti kho, gahapati, āsanāni; sace ākaṅkhasi nisīdā”ti. |
“There are seats, householder. Please sit if you wish.” |
|
Evaṃ vutte, potaliyo gahapati “gahapativādena maṃ samaṇo gotamo samudācaratī”ti kupito anattamano bhagavantaṃ etadavoca: |
When he said this, Potaliya was angry and upset. Thinking, “The ascetic Gotama addresses me as ‘householder’!” he said to the Buddha: |
|
Bhagavā etadavoca: |
The Buddha said this: |
|
“aṭṭha kho ime, gahapati, dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti. |
“Householder, these eight Dharmas lead to the cutting off of judgments in the noble one’s training. |
|
Katame aṭṭha? |
What eight? |
|
Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo; |
Killing living creatures should be given up, relying on not killing living creatures. |
|
dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ; |
Stealing should be given up, relying on not stealing. |
|
saccavācaṃ nissāya musāvādo pahātabbo; |
Lying should be given up, relying on speaking the truth. |
|
apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā; |
Divisive speech should be given up, relying on speech that isn’t divisive. |
|
agiddhilobhaṃ nissāya giddhilobho pahātabbo; |
Greed and lust should be given up, relying on not being greedy and lustful. |
|
anindārosaṃ nissāya nindāroso pahātabbo; |
Blaming and insulting should be given up, relying on not blaming and not insulting. |
|
akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo; |
Anger and distress should be given up, relying on not being angry and distressed. |
|
anatimānaṃ nissāya atimāno pahātabbo. |
Arrogance should be given up, relying on not being arrogant. |
|
Ime kho, gahapati, aṭṭha dhammā saṃkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṃvattantī”ti. |
These are the eight Dharmas—stated in brief without being analyzed in detail—that lead to the cutting off of judgments in the noble one’s training.” |
|
“Ye me, bhante, bhagavatā aṭṭha dhammā saṃkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṃvattanti, sādhu me, bhante, bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṃ upādāyā”ti. |
“Sir, please teach me these eight Dharmas in detail out of compassion.” |
|
“Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī”ti. |
“Well then, householder, listen and pay close attention, I will speak.” |
|
“Evaṃ, bhante”ti kho potaliyo gahapati bhagavato paccassosi. |
“Yes, sir,” said Potaliya. |
|
Bhagavā etadavoca: |
The Buddha said this: |
|
“‘Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? |
“‘Killing living creatures should be given up, relying on not killing living creatures.’ That’s what I said, but why did I say it? |
|
Idha, gahapati, ariyasāvako iti paṭisañcikkhati: |
It’s when a noble-one's-disciple reflects: |
|
‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. |
‘I am practicing to give up and cut off the fetters that might cause me to kill living creatures. |
|
Ahañceva kho pana pāṇātipātī assaṃ, attāpi maṃ upavadeyya pāṇātipātapaccayā, anuviccāpi maṃ viññū garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. |
But if I were to kill living creatures, because of that I would reprimand myself; sensible people, after examination, would criticize me; and when my body breaks up, after death, I could expect to be reborn in a bad place. |
|
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto. |
And killing living creatures is itself a fetter and a hindrance. |
|
Ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pāṇātipātā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. |
The distressing and feverish defilements that might arise because of killing living creatures do not occur in someone who does not kill living creatures.’ |
|
‘Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo’ti— |
‘Killing living creatures should be given up, relying on not killing living creatures.’ |
|
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
That’s what I said, and this is why I said it. |
|
‘Dinnādānaṃ nissāya adinnādānaṃ pahātabban’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? |
‘Stealing … |
|
Idha, gahapati, ariyasāvako iti paṭisañcikkhati: |
|
|
‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu adinnādāyī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. |
|
|
Ahañceva kho pana adinnādāyī assaṃ, attāpi maṃ upavadeyya adinnādānapaccayā, anuviccāpi maṃ viññū garaheyyuṃ adinnādānapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā adinnādānapaccayā. |
|
|
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ adinnādānaṃ. |
|
|
Ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. |
|
|
‘Dinnādānaṃ nissāya adinnādānaṃ pahātabban’ti— |
|
|
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
|
|
‘Saccavācaṃ nissāya musāvādo pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? |
lying … |
|
Idha, gahapati, ariyasāvako iti paṭisañcikkhati: |
|
|
‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu musāvādī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. |
|
|
Ahañceva kho pana musāvādī assaṃ, attāpi maṃ upavadeyya musāvādapaccayā, anuviccāpi maṃ viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā musāvādapaccayā. |
|
|
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musāvādo. |
|
|
Ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, musāvādā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. |
|
|
‘Saccavācaṃ nissāya musāvādo pahātabbo’ti— |
|
|
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
|
|
‘Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? |
divisive speech … |
|
Idha, gahapati, ariyasāvako iti paṭisañcikkhati: |
|
|
‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu pisuṇavāco assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. |
|
|
Ahañceva kho pana pisuṇavāco assaṃ, attāpi maṃ upavadeyya pisuṇavācāpaccayā, anuviccāpi maṃ viññū garaheyyuṃ pisuṇavācāpaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā pisuṇavācāpaccayā. |
|
|
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇā vācā. |
|
|
Ye ca pisuṇavācāpaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pisuṇāya vācāya paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. |
|
|
‘Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā’ti— |
|
|
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
|
|
‘Agiddhilobhaṃ nissāya giddhilobho pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? |
greed and lust … |
|
Idha, gahapati, ariyasāvako iti paṭisañcikkhati: |
|
|
‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu giddhilobhī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. |
|
|
Ahañceva kho pana giddhilobhī assaṃ, attāpi maṃ upavadeyya giddhilobhapaccayā, anuviccāpi maṃ viññū garaheyyuṃ giddhilobhapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā. |
|
|
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho. |
|
|
Ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, giddhilobhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. |
|
|
‘Agiddhilobhaṃ nissāya giddhilobho pahātabbo’ti— |
|
|
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
|
|
‘Anindārosaṃ nissāya nindāroso pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? |
blaming and insulting … |
|
Idha, gahapati, ariyasāvako iti paṭisañcikkhati: |
|
|
‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. |
|
|
Ahañceva kho pana nindārosī assaṃ, attāpi maṃ upavadeyya nindārosapaccayā, anuviccāpi maṃ viññū garaheyyuṃ nindārosapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā nindārosapaccayā. |
|
|
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso. |
|
|
Ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anindārosissa evaṃsa te āsavā vighātapariḷāhā na honti’. |
|
|
‘Anindārosaṃ nissāya nindāroso pahātabbo’ti— |
|
|
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
|
|
‘Akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? |
anger and distress … |
|
Idha, gahapati, ariyasāvako iti paṭisañcikkhati: |
|
|
‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu kodhūpāyāsī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. |
|
|
Ahañceva kho pana kodhūpāyāsī assaṃ, attāpi maṃ upavadeyya kodhūpāyāsapaccayā, anuviccāpi maṃ viññū garaheyyuṃ kodhūpāyāsapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā kodhūpāyāsapaccayā. |
|
|
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhūpāyāso. |
|
|
Ye ca kodhūpāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, akkodhūpāyāsissa evaṃsa te āsavā vighātapariḷāhā na honti’. |
|
|
‘Akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo’ti— |
|
|
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
|
|
‘Anatimānaṃ nissāya atimāno pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? |
Arrogance should be given up, relying on not being arrogant.’ That’s what I said, but why did I say it? |
|
Idha, gahapati, ariyasāvako iti paṭisañcikkhati: |
It’s when a noble-one's-disciple reflects: |
|
‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. |
‘I am practicing to give up and cut off the fetters that might cause me to be arrogant. |
|
Ahañceva kho pana atimānī assaṃ, attāpi maṃ upavadeyya atimānapaccayā, anuviccāpi maṃ viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā atimānapaccayā. |
But if I were to be arrogant, because of that I would reprimand myself; sensible people, after examination, would criticize me; and when my body breaks up, after death, I could expect to be reborn in a bad place. |
|
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno. |
And arrogance is itself a fetter and a hindrance. |
|
Ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anatimānissa evaṃsa te āsavā vighātapariḷāhā na honti’. |
The distressing and feverish defilements that might arise because of arrogance do not occur in someone who is not arrogant.’ |
|
‘Anatimānaṃ nissāya atimāno pahātabbo’ti— |
‘Arrogance should be given up by not being arrogant.’ |
|
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. |
That’s what I said, and this is why I said it. |
|
Ime kho, gahapati, aṭṭha dhammā saṃkhittena vuttā, vitthārena vibhattā, ye ariyassa vinaye vohārasamucchedāya saṃvattanti; |
These are the eight Dharmas—stated in brief and analyzed in detail—that lead to the cutting off of judgments in the noble one’s training. |
|
na tveva tāva ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotī”ti. |
But just this much does not constitute the cutting off of judgments in each and every respect in the noble one’s training.” |
|
“Yathā kathaṃ pana, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti? |
“But, sir, how is there the cutting off of judgments in each and every respect in the noble one’s training? |
|
Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotī”ti. |
Sir, please teach me this.” |
|
“Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī”ti. |
“Well then, householder, listen and pay close attention, I will speak.” |
|
“Evaṃ, bhante”ti kho potaliyo gahapati bhagavato paccassosi. |
“Yes, sir,” said Potaliya. |
|
Bhagavā etadavoca: |
The Buddha said this: |
|
Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, |
Relying on this supreme purity of remembering and equanimous-observation, that noble-one's-disciple recollects their many kinds of past lives. |
|
seyyathidaṃ—ekampi jātiṃ dvepi jātiyo … pe … iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. |
That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world evolving, many eons of the world contracting and evolving. … They recollect their many kinds of past lives, with features and details. |
|
Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate … pe … yathākammūpage satte pajānāti. |
Relying on this supreme purity of remembering and equanimous-observation, that noble-one's-disciple, with clairvoyance that is purified and superhuman, sees sentient beings passing away and being reborn—inferior and superior, beautiful and ugly, in a good place or a bad place. … They understand how sentient beings are reborn according to their deeds. |
|
Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. |
Relying on this supreme purity of remembering and equanimous-observation, that noble-one's-disciple realizes the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements. |
|
Ettāvatā kho, gahapati, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti. |
That’s how there is the cutting off of judgments in each and every respect in the noble one’s training. |
|
Taṃ kiṃ maññasi, gahapati, |
What do you think, householder? |
|
yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasī”ti? |
Do you regard yourself as having cut off judgments in a way comparable to the cutting off of judgments in each and every respect in the noble one’s training?” |
|
“Ko cāhaṃ, bhante, ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo. |
“Who am I compared to one who has cut off judgments in each and every respect in the noble one’s training? |
|
Ārakā ahaṃ, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā. |
I am far from that. |
|
Mayañhi, bhante, pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha, anājānīyeva samāne ājānīyabhojanaṃ bhojimha, anājānīyeva samāne ājānīyaṭhāne ṭhapimha; |
Sir, I used to think that the wanderers following other paths were thoroughbreds, and I fed them and treated them accordingly, but they were not actually thoroughbreds. |
|
bhikkhū pana mayaṃ, bhante, ājānīyeva samāne anājānīyāti amaññimha, ājānīyeva samāne anājānīyabhojanaṃ bhojimha, ājānīyeva samāne anājānīyaṭhāne ṭhapimha; |
I thought that the monks were not thoroughbreds, and I fed them and treated them accordingly, but they actually were thoroughbreds. |
|
idāni pana mayaṃ, bhante, aññatitthiye paribbājake anājānīyeva samāne anājānīyāti jānissāma, anājānīyeva samāne anājānīyabhojanaṃ bhojessāma, anājānīyeva samāne anājānīyaṭhāne ṭhapessāma. |
But now I shall understand that the wanderers following other paths are not actually thoroughbreds, and I will feed them and treat them accordingly. |
|
Bhikkhū pana mayaṃ, bhante, ājānīyeva samāne ājānīyāti jānissāma, ājānīyeva samāne ājānīyabhojanaṃ bhojessāma, ājānīyeva samāne ājānīyaṭhāne ṭhapessāma. |
And I shall understand that the monks actually are thoroughbreds, and I will feed them and treat them accordingly. |
|
Ajanesi vata me, bhante, bhagavā samaṇesu samaṇappemaṃ, samaṇesu samaṇappasādaṃ, samaṇesu samaṇagāravaṃ. |
The Buddha has inspired me to have love, confidence, and respect for ascetics! |
|
Abhikkantaṃ, bhante, abhikkantaṃ, bhante. |
Excellent, sir! Excellent! |
|
Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ kho, bhante, bhagavatā anekapariyāyena dhammo pakāsito. |
As if he were righting the overturned, or revealing the hidden, or pointing out the path to the lost, or lighting a lamp in the dark so people with good eyes can see what’s there, the Buddha has made The Dharma clear in many ways. |
|
Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. |
I go for refuge to the Buddha, to The Dharma, and to the monk Saṅgha. |
|
Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. |
From this day forth, may the Buddha remember me as a lay follower who has gone for refuge for life.” |
|